B 437-7 Kātyāyanapariśiṣṭa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 437/7
Title: Kātyāyanapariśiṣṭa
Dimensions: 27.4 x 12.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6485
Remarks: subject uncertain; ch.1-3; sub:V?


Reel No. B 437-7 Inventory No. 119072

Title Kātyāyanapariśiṣṭa

Author Śrīkātyāyana

Subject Karmakanda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.4 x 12.5 cm

Folios 6

Lines per Folio 9

Foliation figures in both margin on the verso, in the left under the abbreviation yū. pa and in the right under the rāma

Place of Deposit NAK

Accession No. 5/6485

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha yūpalakṣaṇaṃ vyākhyāsyāmaḥ ||

cāturvarṇyaṃ pravakṣāmi vṛkṣāṇāṃ paśubhiḥ saha ||

vṛkṣāchedanavijñeyā varṇena paśavas tathā || 1 ||

śvetas tu brāhmaṇo †yejña† piṃcaraḥ kṣatriyaḥ smṛtaḥ ||

viśyas tu dhūmravarṇa(!) syāt kṛṇaśūdraṃ vinirdiśet || 2 ||

vrāhmaṇe vrāhmaṇo yūpaḥ kṣatriye kṣatriyo bhavet ||

vaiśye tu vaiśyayūpaḥ syāt kṛṣṇaṃ śūdraṃ tu varjayet || 3 || (fol. 1v1–4)

End

maṃtrabrāhmaṇakalpānāṃ sāmnā ca yajuṣām ṛcām ||

†yaṇ↠yā pratibhāgajñaḥ so [ʼ]dhvaryuḥ kṛṣṇa ucyate ||

maṃtrakalpa†yadayāda†vidhijñādhātunāmavacanapravidhintaḥ || parvamāsarāśisūryagatis tādṛg bhavatīha yajñavidhijñaḥ || evaṃ gotra(!) ca eva gotra(!) ca saraṇapṛchāyāṃ kā pravū(!)tir brāhmaṇasya saumyatāvṛddhaṃ vṛddhir iti || 15 || || (fol. 9v3–6)

«Sub-Colophon:»

iti śrīkātyāyanapraṇītam aṣṭādaśapariśiṣṭāntargataṃ chāgalakṣaṇaṃ nāma dvitīyaṃ pariśiṣṭam || (3v5–6)

Colophon

iti pratijñānāmatṛtīya(!) || || (fol. 9v6)

Microfilm Details

Reel No. B 437/7

Date of Filming 01-04-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 21-04-2009

Bibliography