B 437-7 Kātyāyanapariśiṣṭa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 437/7
Title: Kātyāyanapariśiṣṭa
Dimensions: 27.4 x 12.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6485
Remarks: subject uncertain; ch.1-3; sub:V?
Reel No. B 437-7 Inventory No. 119072
Title Kātyāyanapariśiṣṭa
Author Śrīkātyāyana
Subject Karmakanda
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.4 x 12.5 cm
Folios 6
Lines per Folio 9
Foliation figures in both margin on the verso, in the left under the abbreviation yū. pa and in the right under the rāma
Place of Deposit NAK
Accession No. 5/6485
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha yūpalakṣaṇaṃ vyākhyāsyāmaḥ ||
cāturvarṇyaṃ pravakṣāmi vṛkṣāṇāṃ paśubhiḥ saha ||
vṛkṣāchedanavijñeyā varṇena paśavas tathā || 1 ||
śvetas tu brāhmaṇo †yejña† piṃcaraḥ kṣatriyaḥ smṛtaḥ ||
viśyas tu dhūmravarṇa(!) syāt kṛṇaśūdraṃ vinirdiśet || 2 ||
vrāhmaṇe vrāhmaṇo yūpaḥ kṣatriye kṣatriyo bhavet ||
vaiśye tu vaiśyayūpaḥ syāt kṛṣṇaṃ śūdraṃ tu varjayet || 3 || (fol. 1v1–4)
End
maṃtrabrāhmaṇakalpānāṃ sāmnā ca yajuṣām ṛcām ||
†yaṇ↠yā pratibhāgajñaḥ so [ʼ]dhvaryuḥ kṛṣṇa ucyate ||
maṃtrakalpa†yadayāda†vidhijñādhātunāmavacanapravidhintaḥ || parvamāsarāśisūryagatis tādṛg bhavatīha yajñavidhijñaḥ || evaṃ gotra(!) ca eva gotra(!) ca saraṇapṛchāyāṃ kā pravū(!)tir brāhmaṇasya saumyatāvṛddhaṃ vṛddhir iti || 15 || || (fol. 9v3–6)
«Sub-Colophon:»
iti śrīkātyāyanapraṇītam aṣṭādaśapariśiṣṭāntargataṃ chāgalakṣaṇaṃ nāma dvitīyaṃ pariśiṣṭam || (3v5–6)
Colophon
iti pratijñānāmatṛtīya(!) || || (fol. 9v6)
Microfilm Details
Reel No. B 437/7
Date of Filming 01-04-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 21-04-2009
Bibliography